Original

ततस्तु सात्यकेरर्थे भीमसेनो नवं दृढम् ।मुमोच परिघं घोरं सोमदत्तस्य मूर्धनि ॥ ८ ॥

Segmented

ततस् तु सात्यकेः अर्थे भीमसेनो नवम् दृढम् मुमोच परिघम् घोरम् सोमदत्तस्य मूर्धनि

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
सात्यकेः सात्यकि pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
नवम् नव pos=a,g=m,c=2,n=s
दृढम् दृढ pos=a,g=m,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
परिघम् परिघ pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
सोमदत्तस्य सोमदत्त pos=n,g=m,c=6,n=s
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s