Original

विव्याध दशभिस्तीक्ष्णैः शरैर्वज्रनिपातिभिः ।शक्त्या चैनमथाहत्य पुनर्विव्याध सप्तभिः ॥ ७ ॥

Segmented

विव्याध दशभिः तीक्ष्णैः शरैः वज्र-निपातिन् शक्त्या च एनम् अथ आहत्य पुनः विव्याध सप्तभिः

Analysis

Word Lemma Parse
विव्याध व्यध् pos=v,p=3,n=s,l=lit
दशभिः दशन् pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
वज्र वज्र pos=n,comp=y
निपातिन् निपातिन् pos=a,g=m,c=3,n=p
शक्त्या शक्ति pos=n,g=f,c=3,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अथ अथ pos=i
आहत्य आहन् pos=vi
पुनः पुनर् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p