Original

सात्वतस्त्वभिसंक्रुद्धः पुत्राधिभिरभिप्लुतम् ।वृद्धमृद्धं गुणैः सर्वैर्ययातिमिव नाहुषम् ॥ ६ ॥

Segmented

सात्वतः तु अभिसंक्रुद्धः पुत्र-आधि अभिप्लुतम् वृद्धम् ऋद्धम् गुणैः सर्वैः ययातिम् इव नाहुषम्

Analysis

Word Lemma Parse
सात्वतः सात्वत pos=n,g=m,c=1,n=s
तु तु pos=i
अभिसंक्रुद्धः अभिसंक्रुध् pos=va,g=m,c=1,n=s,f=part
पुत्र पुत्र pos=n,comp=y
आधि आधि pos=n,g=m,c=3,n=p
अभिप्लुतम् अभिप्लु pos=va,g=m,c=2,n=s,f=part
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
ऋद्धम् ऋध् pos=va,g=m,c=2,n=s,f=part
गुणैः गुण pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
ययातिम् ययाति pos=n,g=m,c=2,n=s
इव इव pos=i
नाहुषम् नाहुष pos=n,g=m,c=2,n=s