Original

दशभिः सात्वतस्यार्थे भीमो विव्याध कौरवम् ।सोमदत्तोऽपि तं वीरं शतेन प्रत्यविध्यत ॥ ५ ॥

Segmented

दशभिः सात्वतस्य अर्थे भीमो विव्याध कौरवम् सोमदत्तो ऽपि तम् वीरम् शतेन प्रत्यविध्यत

Analysis

Word Lemma Parse
दशभिः दशन् pos=n,g=m,c=3,n=p
सात्वतस्य सात्वत pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
भीमो भीम pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
कौरवम् कौरव pos=n,g=m,c=2,n=s
सोमदत्तो सोमदत्त pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
तम् तद् pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
शतेन शत pos=n,g=n,c=3,n=s
प्रत्यविध्यत प्रतिव्यध् pos=v,p=3,n=s,l=lan