Original

ततः सा भारती सेना वध्यमाना किरीटिना ।द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च ।नाशक्यन्त महाराज योधा वारयितुं तदा ॥ ४२ ॥

Segmented

ततः सा भारती सेना वध्यमाना किरीटिना द्रोणेन वारय् ते स्वयम् तव सुतेन च न अशक्यन्त महा-राज योधा वारयितुम् तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
भारती भारत pos=a,g=f,c=1,n=s
सेना सेना pos=n,g=f,c=1,n=s
वध्यमाना वध् pos=va,g=f,c=1,n=s,f=part
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
वारय् वारय् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
स्वयम् स्वयम् pos=i
तव त्वद् pos=n,g=,c=6,n=s
सुतेन सुत pos=n,g=m,c=3,n=s
pos=i
pos=i
अशक्यन्त शक् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
योधा योध pos=n,g=m,c=1,n=p
वारयितुम् वारय् pos=vi
तदा तदा pos=i