Original

तौ तदा सृञ्जयाश्चैव पाञ्चालाश्च महौजसः ।अन्वगच्छन्महाराज मत्स्याश्च सह सात्वतैः ॥ ४१ ॥

Segmented

तौ तदा सृञ्जयाः च एव पाञ्चालाः च महा-ओजसः अन्वगच्छन् महा-राज मत्स्याः च सह सात्वतैः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
तदा तदा pos=i
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
अन्वगच्छन् अनुगम् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
pos=i
सह सह pos=i
सात्वतैः सात्वत pos=n,g=m,c=3,n=p