Original

बीभत्सुर्दक्षिणं पार्श्वमुत्तरं तु वृकोदरः ।भारद्वाजं शरौघाभ्यां महद्भ्यामभ्यवर्षताम् ॥ ४० ॥

Segmented

बीभत्सुः दक्षिणम् पार्श्वम् उत्तरम् तु वृकोदरः भारद्वाजम् शर-ओघाभ्याम् महद्भ्याम् अभ्यवर्षताम्

Analysis

Word Lemma Parse
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
उत्तरम् उत्तर pos=a,g=n,c=2,n=s
तु तु pos=i
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
भारद्वाजम् भारद्वाज pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
ओघाभ्याम् ओघ pos=n,g=m,c=3,n=d
महद्भ्याम् महत् pos=a,g=m,c=3,n=d
अभ्यवर्षताम् अभिवृष् pos=v,p=3,n=d,l=lan