Original

ततः समभवद्युद्धमतीव भयवर्धनम् ।त्वदीयानां परेषां च घोरं विजयकाङ्क्षिणाम् ॥ ४ ॥

Segmented

ततः समभवद् युद्धम् अतीव भय-वर्धनम् त्वदीयानाम् परेषाम् च घोरम् विजय-काङ्क्षिणाम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
समभवद् सम्भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अतीव अतीव pos=i
भय भय pos=n,comp=y
वर्धनम् वर्धन pos=a,g=n,c=1,n=s
त्वदीयानाम् त्वदीय pos=a,g=m,c=6,n=p
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
घोरम् घोर pos=a,g=n,c=1,n=s
विजय विजय pos=n,comp=y
काङ्क्षिणाम् काङ्क्षिन् pos=a,g=m,c=6,n=p