Original

ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन्भयात् ।पश्यतो भीमसेनस्य पार्थस्य च महात्मनः ॥ ३८ ॥

Segmented

ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन् भयात् पश्यतो भीमसेनस्य पार्थस्य च महात्मनः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हन्यमाना हन् pos=va,g=m,c=1,n=p,f=part
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
भयात् भय pos=n,g=n,c=5,n=s
पश्यतो दृश् pos=va,g=m,c=6,n=s,f=part
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s