Original

ततः प्रमुच्य कौन्तेयं द्रोणो द्रुपदवाहिनीम् ।व्यधमद्रोषताम्राक्षो वायव्यास्त्रेण भारत ॥ ३७ ॥

Segmented

ततः प्रमुच्य कौन्तेयम् द्रोणो द्रुपद-वाहिनीम् व्यधमद् रोष-ताम्र-अक्षः वायव्य-अस्त्रेण भारत

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रमुच्य प्रमुच् pos=vi
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
द्रुपद द्रुपद pos=n,comp=y
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
व्यधमद् विधम् pos=v,p=3,n=s,l=lan
रोष रोष pos=n,comp=y
ताम्र ताम्र pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
वायव्य वायव्य pos=a,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s