Original

ततः सैनिकमुख्यास्ते प्रशशंसुर्नरर्षभौ ।द्रोणपार्थौ महेष्वासौ सर्वयुद्धविशारदौ ॥ ३६ ॥

Segmented

ततः सैनिक-मुख्याः ते प्रशशंसुः नर-ऋषभौ द्रोण-पार्थौ महा-इष्वासौ सर्व-युद्ध-विशारदौ

Analysis

Word Lemma Parse
ततः ततस् pos=i
सैनिक सैनिक pos=n,comp=y
मुख्याः मुख्य pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
प्रशशंसुः प्रशंस् pos=v,p=3,n=p,l=lit
नर नर pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=2,n=d
द्रोण द्रोण pos=n,comp=y
पार्थौ पार्थ pos=n,g=m,c=2,n=d
महा महत् pos=a,comp=y
इष्वासौ इष्वास pos=n,g=m,c=2,n=d
सर्व सर्व pos=n,comp=y
युद्ध युद्ध pos=n,comp=y
विशारदौ विशारद pos=a,g=m,c=2,n=d