Original

ब्रह्मास्त्रमुद्यतं दृष्ट्वा कुन्तीपुत्रो युधिष्ठिरः ।ब्रह्मास्त्रेणैव राजेन्द्र तदस्त्रं प्रत्यवारयत् ॥ ३५ ॥

Segmented

ब्रह्मास्त्रम् उद्यतम् दृष्ट्वा कुन्ती-पुत्रः युधिष्ठिरः ब्रह्मास्त्रेण एव राज-इन्द्र तद् अस्त्रम् प्रत्यवारयत्

Analysis

Word Lemma Parse
ब्रह्मास्त्रम् ब्रह्मास्त्र pos=n,g=n,c=2,n=s
उद्यतम् उद्यम् pos=va,g=n,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
ब्रह्मास्त्रेण ब्रह्मास्त्र pos=n,g=n,c=3,n=s
एव एव pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
प्रत्यवारयत् प्रतिवारय् pos=v,p=3,n=s,l=lan