Original

ततो नाज्ञासिषं किंचिद्घोरेण तमसावृते ।सर्वभूतानि च परं त्रासं जग्मुर्महीपते ॥ ३४ ॥

Segmented

ततो नाज्ञासिषम् किंचिद् तमसा आवृते सर्व-भूतानि च परम् त्रासम् जग्मुः महीपते

Analysis

Word Lemma Parse
ततो ततस् pos=i
नाज्ञासिषम् कश्चित् pos=n,g=n,c=2,n=s
किंचिद् घोर pos=a,g=n,c=3,n=s
तमसा तमस् pos=n,g=n,c=3,n=s
आवृते आवृ pos=va,g=m,c=7,n=s,f=part
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
pos=i
परम् पर pos=n,g=m,c=2,n=s
त्रासम् त्रास pos=n,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
महीपते महीपति pos=n,g=m,c=8,n=s