Original

विहन्यमानेष्वस्त्रेषु द्रोणः क्रोधसमन्वितः ।युधिष्ठिरवधप्रेप्सुर्ब्राह्ममस्त्रमुदैरयत् ॥ ३३ ॥

Segmented

विहन् अस्त्रेषु द्रोणः क्रोध-समन्वितः युधिष्ठिर-वध-प्रेप्सुः ब्राह्मम् अस्त्रम् उदैरयत्

Analysis

Word Lemma Parse
विहन् विहन् pos=va,g=n,c=7,n=p,f=part
अस्त्रेषु अस्त्र pos=n,g=n,c=7,n=p
द्रोणः द्रोण pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,comp=y
वध वध pos=n,comp=y
प्रेप्सुः प्रेप्सु pos=a,g=m,c=1,n=s
ब्राह्मम् ब्राह्म pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
उदैरयत् उदीरय् pos=v,p=3,n=s,l=lan