Original

पतिः कुरूणां गजसिंहगामी विशालवक्षाः पृथुलोहिताक्षः ।प्रादुश्चकारास्त्रमहीनतेजा माहेन्द्रमन्यत्स जघान तेऽस्त्रे ॥ ३२ ॥

Segmented

पतिः कुरूणाम् गज-सिंह-गामी विशाल-वक्षाः पृथु-लोहित-अक्षः प्रादुश्चकार अस्त्रम् अहीन-तेजाः माहेन्द्रम् अन्यत् स जघान ते ऽस्त्रे

Analysis

Word Lemma Parse
पतिः पति pos=n,g=m,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
गज गज pos=n,comp=y
सिंह सिंह pos=n,comp=y
गामी गामिन् pos=a,g=m,c=1,n=s
विशाल विशाल pos=a,comp=y
वक्षाः वक्षस् pos=n,g=m,c=1,n=s
पृथु पृथु pos=a,comp=y
लोहित लोहित pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
प्रादुश्चकार प्रादुष्कृ pos=v,p=3,n=s,l=lit
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अहीन अहीन pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
माहेन्द्रम् माहेन्द्र pos=a,g=n,c=2,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
ते तद् pos=n,g=n,c=2,n=d
ऽस्त्रे अस्त्र pos=n,g=n,c=2,n=d