Original

क्षिप्तानि क्षिप्यमाणानि तानि चास्त्राणि धर्मजः ।जघानास्त्रैर्महाबाहुः कुम्भयोनेरवित्रसन् ॥ ३० ॥

Segmented

क्षिप्तानि क्षिप्यमाणानि तानि च अस्त्राणि धर्मजः जघान अस्त्रैः महा-बाहुः कुम्भयोनेः अवित्रसन्

Analysis

Word Lemma Parse
क्षिप्तानि क्षिप् pos=va,g=n,c=2,n=p,f=part
क्षिप्यमाणानि क्षिप् pos=va,g=n,c=2,n=p,f=part
तानि तद् pos=n,g=n,c=2,n=p
pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
धर्मजः धर्मज pos=n,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
कुम्भयोनेः कुम्भयोनि pos=n,g=m,c=6,n=s
अवित्रसन् अवित्रसत् pos=a,g=m,c=1,n=s