Original

द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण पार्थिवम् ।विव्याध सोऽस्य तद्दिव्यमस्त्रमस्त्रेण जघ्निवान् ॥ २८ ॥

Segmented

द्रोणः तु परम-क्रुद्धः वायव्य-अस्त्रेण पार्थिवम् विव्याध सो ऽस्य तद् दिव्यम् अस्त्रम् अस्त्रेण जघ्निवान्

Analysis

Word Lemma Parse
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तु तु pos=i
परम परम pos=a,comp=y
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
वायव्य वायव्य pos=a,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
जघ्निवान् हन् pos=va,g=m,c=1,n=s,f=part