Original

सैन्यानि द्रावयन्तं तं द्रोणो दृष्ट्वा युधिष्ठिरम् ।चोदितस्तव पुत्रेण सायकैरभ्यवाकिरत् ॥ २७ ॥

Segmented

सैन्यानि द्रावयन्तम् तम् द्रोणो दृष्ट्वा युधिष्ठिरम् चोदितः ते पुत्रेण सायकैः अभ्यवाकिरत्

Analysis

Word Lemma Parse
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
द्रावयन्तम् द्रावय् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
सायकैः सायक pos=n,g=m,c=3,n=p
अभ्यवाकिरत् अभ्यवकृ pos=v,p=3,n=s,l=lan