Original

हताहरत गृह्णीत विध्यत व्यवकृन्तत ।इत्यासीत्तुमुलः शब्दो युधिष्ठिररथं प्रति ॥ २६ ॥

Segmented

हत आहरत गृह्णीत विध्यत व्यवकृन्तत इति आसीत् तुमुलः शब्दो युधिष्ठिर-रथम् प्रति

Analysis

Word Lemma Parse
हत हन् pos=v,p=2,n=p,l=lot
आहरत आहृ pos=v,p=2,n=p,l=lot
गृह्णीत ग्रह् pos=v,p=2,n=p,l=lot
विध्यत व्यध् pos=v,p=2,n=p,l=lot
व्यवकृन्तत व्यवकृत् pos=v,p=3,n=s,l=lan
इति इति pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तुमुलः तुमुल pos=a,g=m,c=1,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i