Original

यौधेयारट्टराजन्यमद्रकाणां गणान्युधि ।प्राहिणोन्मृत्युलोकाय शूरान्बाणैर्युधिष्ठिरः ॥ २५ ॥

Segmented

यौधेय-आरट्ट-राजन्य-मद्रकानाम् गणान् युधि प्राहिणोत् मृत्यु-लोकाय शूरान् बाणैः युधिष्ठिरः

Analysis

Word Lemma Parse
यौधेय यौधेय pos=n,comp=y
आरट्ट आरट्ट pos=n,comp=y
राजन्य राजन्य pos=n,comp=y
मद्रकानाम् मद्रक pos=n,g=m,c=6,n=p
गणान् गण pos=n,g=m,c=2,n=p
युधि युध् pos=n,g=f,c=7,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
मृत्यु मृत्यु pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
शूरान् शूर pos=n,g=m,c=2,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s