Original

अभीषाहाञ्शूरसेनान्बाह्लीकान्सवसातिकान् ।निकृत्य पृथिवीं राजा चक्रे शोणितकर्दमाम् ॥ २४ ॥

Segmented

अभीषाहाञ् शूरसेनान् बाह्लीकान् स वसातिकान् निकृत्य पृथिवीम् राजा चक्रे शोणित-कर्दमाम्

Analysis

Word Lemma Parse
अभीषाहाञ् अभीषाह pos=n,g=m,c=2,n=p
शूरसेनान् शूरसेन pos=n,g=m,c=2,n=p
बाह्लीकान् वाह्लीक pos=n,g=m,c=2,n=p
pos=i
वसातिकान् वसातिक pos=n,g=m,c=2,n=p
निकृत्य निकृत् pos=vi
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
शोणित शोणित pos=n,comp=y
कर्दमाम् कर्दम pos=n,g=f,c=2,n=s