Original

अम्बष्ठान्मालवाञ्शूरांस्त्रिगर्तान्सशिबीनपि ।प्राहिणोन्मृत्युलोकाय गणान्युद्धे युधिष्ठिरः ॥ २३ ॥

Segmented

अम्बष्ठान् मालवान् शूरान् त्रिगर्तान् स शिबि अपि प्राहिणोत् मृत्यु-लोकाय गणान् युद्धे युधिष्ठिरः

Analysis

Word Lemma Parse
अम्बष्ठान् अम्बष्ठ pos=n,g=m,c=2,n=p
मालवान् मालव pos=n,g=m,c=2,n=p
शूरान् शूर pos=n,g=m,c=2,n=p
त्रिगर्तान् त्रिगर्त pos=n,g=m,c=2,n=p
pos=i
शिबि शिबि pos=n,g=m,c=2,n=p
अपि अपि pos=i
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
मृत्यु मृत्यु pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
गणान् गण pos=n,g=m,c=2,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s