Original

स तुद्यमानो नाराचैर्वृष्टिवेगैरिवर्षभः ।जघान पञ्चभिर्बाणैः पञ्चैवातिबलो रथान् ।तान्दृष्ट्वा निहतान्वीरान्विचेलुर्नृपसत्तमाः ॥ २१ ॥

Segmented

स तुद्यमानो नाराचैः वृष्टि-वेगैः इव ऋषभः जघान पञ्चभिः बाणैः पञ्च एव अति बलः रथान् तान् दृष्ट्वा निहतान् वीरान् विचेलुः नृप-सत्तमाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तुद्यमानो तुद् pos=va,g=m,c=1,n=s,f=part
नाराचैः नाराच pos=n,g=m,c=3,n=p
वृष्टि वृष्टि pos=n,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
इव इव pos=i
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
एव एव pos=i
अति अति pos=i
बलः बल pos=n,g=m,c=1,n=s
रथान् रथ pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
वीरान् वीर pos=n,g=m,c=2,n=p
विचेलुः विचल् pos=v,p=3,n=p,l=lit
नृप नृप pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p