Original

अमर्षयन्तो निहतं शतचन्द्रं महारथम् ।शकुनेर्भ्रातरो वीरा गजाक्षः शरभो विभुः ।अभिद्रुत्य शरैस्तीक्ष्णैर्भीमसेनमताडयन् ॥ २० ॥

Segmented

अमर्षयन्तो निहतम् शतचन्द्रम् महा-रथम् शकुनेः भ्रातरो वीरा गजाक्षः शरभो विभुः अभिद्रुत्य शरैः तीक्ष्णैः भीमसेनम् अताडयन्

Analysis

Word Lemma Parse
अमर्षयन्तो अमर्षयत् pos=a,g=m,c=1,n=p
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
शतचन्द्रम् शतचन्द्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
शकुनेः शकुनि pos=n,g=m,c=6,n=s
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
गजाक्षः गजाक्ष pos=n,g=m,c=1,n=s
शरभो शरभ pos=n,g=m,c=1,n=s
विभुः विभु pos=a,g=m,c=1,n=s
अभिद्रुत्य अभिद्रु pos=vi
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अताडयन् ताडय् pos=v,p=3,n=p,l=lan