Original

युधिष्ठिरो भीमसेनो धृष्टद्युम्नश्च पार्षतः ।युयुधानश्च संयत्ता युद्धायैव मनो दधुः ॥ २ ॥

Segmented

युधिष्ठिरो भीमसेनो धृष्टद्युम्नः च पार्षतः युयुधानः च संयत्ता युद्धाय एव मनो

Analysis

Word Lemma Parse
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s
युयुधानः युयुधान pos=n,g=m,c=1,n=s
pos=i
संयत्ता संयत् pos=va,g=m,c=1,n=p,f=part
युद्धाय युद्ध pos=n,g=n,c=4,n=s
एव एव pos=i
मनो मनस् pos=n,g=n,c=2,n=s