Original

ततः सप्त रथान्वीरः स्यालानां तव भारत ।निहत्य भीमो नाराचैः शतचन्द्रमपोथयत् ॥ १९ ॥

Segmented

ततः सप्त रथान् वीरः स्यालानाम् तव भारत निहत्य भीमो नाराचैः शतचन्द्रम् अपोथयत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सप्त सप्तन् pos=n,g=m,c=2,n=p
रथान् रथ pos=n,g=m,c=2,n=p
वीरः वीर pos=n,g=m,c=1,n=s
स्यालानाम् स्याल pos=n,g=m,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
निहत्य निहन् pos=vi
भीमो भीम pos=n,g=m,c=1,n=s
नाराचैः नाराच pos=n,g=m,c=3,n=p
शतचन्द्रम् शतचन्द्र pos=n,g=m,c=2,n=s
अपोथयत् पोथय् pos=v,p=3,n=s,l=lan