Original

नाराचैर्दशभिर्भीमस्तान्निहत्य तवात्मजान् ।कर्णस्य दयितं पुत्रं वृषसेनमवाकिरत् ॥ १७ ॥

Segmented

नाराचैः दशभिः भीमः तान् निहत्य ते आत्मजान् कर्णस्य दयितम् पुत्रम् वृषसेनम् अवाकिरत्

Analysis

Word Lemma Parse
नाराचैः नाराच pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
भीमः भीम pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
निहत्य निहन् pos=vi
ते त्वद् pos=n,g=,c=6,n=s
आत्मजान् आत्मज pos=n,g=m,c=2,n=p
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
दयितम् दयित pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
वृषसेनम् वृषसेन pos=n,g=m,c=2,n=s
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan