Original

तस्मिन्विनिहते वीरे बाह्लीके पुरुषर्षभे ।पुत्रास्तेऽभ्यर्दयन्भीमं दश दाशरथेः समाः ॥ १६ ॥

Segmented

तस्मिन् विनिहते वीरे बाह्लीके पुरुष-ऋषभे पुत्राः ते ऽभ्यर्दयन् भीमम् दश दाशरथेः समाः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
विनिहते विनिहन् pos=va,g=m,c=7,n=s,f=part
वीरे वीर pos=n,g=m,c=7,n=s
बाह्लीके वाह्लीक pos=n,g=m,c=7,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभे ऋषभ pos=n,g=m,c=7,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
ऽभ्यर्दयन् अभ्यर्दय् pos=v,p=3,n=p,l=lan
भीमम् भीम pos=n,g=m,c=2,n=s
दश दशन् pos=n,g=n,c=1,n=s
दाशरथेः दाशरथि pos=n,g=m,c=6,n=s
समाः सम pos=n,g=m,c=1,n=p