Original

सा पाण्डवेन प्रहिता बाह्लीकस्य शिरोऽहरत् ।स पपात हतः पृथ्व्यां वज्राहत इवाद्रिराट् ॥ १५ ॥

Segmented

सा पाण्डवेन प्रहिता बाह्लीकस्य शिरो ऽहरत् स पपात हतः पृथ्व्याम् वज्र-आहतः इव अद्रिराज्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
प्रहिता प्रहि pos=va,g=f,c=1,n=s,f=part
बाह्लीकस्य वाह्लीक pos=n,g=m,c=6,n=s
शिरो शिरस् pos=n,g=n,c=2,n=s
ऽहरत् हृ pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
हतः हन् pos=va,g=m,c=1,n=s,f=part
पृथ्व्याम् पृथ्वी pos=n,g=f,c=7,n=s
वज्र वज्र pos=n,comp=y
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अद्रिराज् अद्रिराज् pos=n,g=m,c=1,n=s