Original

स तयाभिहतो भीमश्चकम्पे च मुमोह च ।प्राप्य चेतश्च बलवान्गदामस्मै ससर्ज ह ॥ १४ ॥

Segmented

स तया अभिहतः भीमः चकम्पे च मुमोह च प्राप्य चेतः च बलवान् गदाम् अस्मै ससर्ज ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
भीमः भीम pos=n,g=m,c=1,n=s
चकम्पे कम्प् pos=v,p=3,n=s,l=lit
pos=i
मुमोह मुह् pos=v,p=3,n=s,l=lit
pos=i
प्राप्य प्राप् pos=vi
चेतः चेतस् pos=n,g=n,c=2,n=s
pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
अस्मै इदम् pos=n,g=m,c=4,n=s
ससर्ज सृज् pos=v,p=3,n=s,l=lit
pos=i