Original

प्रातिपीयस्तु संक्रुद्धः शक्तिं भीमस्य वक्षसि ।निचखान महाबाहुः पुरंदर इवाशनिम् ॥ १३ ॥

Segmented

प्रातिपीयः तु संक्रुद्धः शक्तिम् भीमस्य वक्षसि निचखान महा-बाहुः पुरंदर इव अशनिम्

Analysis

Word Lemma Parse
प्रातिपीयः प्रातिपीय pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
वक्षसि वक्षस् pos=n,g=n,c=7,n=s
निचखान निखन् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
पुरंदर पुरंदर pos=n,g=m,c=1,n=s
इव इव pos=i
अशनिम् अशनि pos=n,g=m,c=2,n=s