Original

भीमोऽथ सात्वतस्यार्थे बाह्लीकं नवभिः शरैः ।पीडयन्वै महात्मानं विव्याध रणमूर्धनि ॥ १२ ॥

Segmented

भीमो ऽथ सात्वतस्य अर्थे बाह्लीकम् नवभिः शरैः पीडयन् वै महात्मानम् विव्याध रण-मूर्ध्नि

Analysis

Word Lemma Parse
भीमो भीम pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
सात्वतस्य सात्वत pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
बाह्लीकम् वाह्लीक pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
पीडयन् पीडय् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s