Original

व्यामोहिते तु तनये बाह्लीकः समुपाद्रवत् ।विसृजञ्शरवर्षाणि कालवर्षीव तोयदः ॥ ११ ॥

Segmented

व्यामोहिते तु तनये बाह्लीकः समुपाद्रवत् विसृजञ् शर-वर्षाणि काल-वर्षी इव तोयदः

Analysis

Word Lemma Parse
व्यामोहिते व्यामोहय् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
तनये तनय pos=n,g=m,c=7,n=s
बाह्लीकः वाह्लीक pos=n,g=m,c=1,n=s
समुपाद्रवत् समुपद्रु pos=v,p=3,n=s,l=lan
विसृजञ् विसृज् pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
काल काल pos=n,comp=y
वर्षी वर्षिन् pos=a,g=m,c=1,n=s
इव इव pos=i
तोयदः तोयद pos=n,g=m,c=1,n=s