Original

युगपत्पेततुरथ घोरौ परिघमार्गणौ ।शरीरे सोमदत्तस्य स पपात महारथः ॥ १० ॥

Segmented

युगपत् पेततुः अथ घोरौ परिघ-मार्गणौ शरीरे सोमदत्तस्य स पपात महा-रथः

Analysis

Word Lemma Parse
युगपत् युगपद् pos=i
पेततुः पत् pos=v,p=3,n=d,l=lit
अथ अथ pos=i
घोरौ घोर pos=a,g=m,c=1,n=d
परिघ परिघ pos=n,comp=y
मार्गणौ मार्गण pos=n,g=m,c=1,n=d
शरीरे शरीर pos=n,g=n,c=7,n=s
सोमदत्तस्य सोमदत्त pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s