Original

युगान्ते सर्वभूतानि दग्ध्वेव वसुरुल्बणः ।रराज जयतां श्रेष्ठो द्रोणपुत्रस्तवाहितान् ॥ ९९ ॥

Segmented

युग-अन्ते सर्व-भूतानि दग्ध्वा इव वसुः उल्बणः रराज जयताम् श्रेष्ठो द्रोणपुत्रः ते आहितान्

Analysis

Word Lemma Parse
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
दग्ध्वा दह् pos=vi
इव इव pos=i
वसुः वसु pos=n,g=m,c=1,n=s
उल्बणः उल्बण pos=a,g=m,c=1,n=s
रराज राज् pos=v,p=3,n=s,l=lit
जयताम् जि pos=va,g=m,c=6,n=p,f=part
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
द्रोणपुत्रः द्रोणपुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
आहितान् आधा pos=va,g=m,c=2,n=p,f=part