Original

तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् ।सिंहैरिव बभौ मत्तं गजानामाकुलं कुलम् ॥ ९६ ॥

Segmented

तद्-बाणैः अर्दितम् यूथम् रक्षसाम् पीन-वक्षस् सिंहैः इव बभौ मत्तम् गजानाम् आकुलम् कुलम्

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
बाणैः बाण pos=n,g=m,c=3,n=p
अर्दितम् अर्दय् pos=va,g=m,c=2,n=s,f=part
यूथम् यूथ pos=n,g=m,c=2,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
पीन पीन pos=a,comp=y
वक्षस् वक्षस् pos=n,g=n,c=6,n=p
सिंहैः सिंह pos=n,g=m,c=3,n=p
इव इव pos=i
बभौ भा pos=v,p=3,n=s,l=lit
मत्तम् मद् pos=va,g=n,c=1,n=s,f=part
गजानाम् गज pos=n,g=m,c=6,n=p
आकुलम् आकुल pos=a,g=n,c=1,n=s
कुलम् कुल pos=n,g=n,c=1,n=s