Original

ततः शारद्वतीपुत्रः प्रेषयामास भारत ।सुवर्णपुङ्खाञ्शत्रुघ्नान्खचरान्खचरान्प्रति ॥ ९५ ॥

Segmented

ततः शारद्वती-पुत्रः प्रेषयामास भारत सुवर्ण-पुङ्खान् शत्रु-घ्नान् ख-चरान् खचरान् प्रति

Analysis

Word Lemma Parse
ततः ततस् pos=i
शारद्वती शारद्वती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s
सुवर्ण सुवर्ण pos=n,comp=y
पुङ्खान् पुङ्ख pos=n,g=m,c=2,n=p
शत्रु शत्रु pos=n,comp=y
घ्नान् घ्न pos=a,g=m,c=2,n=p
pos=n,comp=y
चरान् चर pos=a,g=m,c=2,n=p
खचरान् खचर pos=n,g=m,c=2,n=p
प्रति प्रति pos=i