Original

ततोऽन्यद्द्रौणिरादाय धनुर्भारसहं महत् ।ववर्ष विशिखांस्तीक्ष्णान्वारिधारा इवाम्बुदः ॥ ९४ ॥

Segmented

ततो ऽन्यद् द्रौणिः आदाय धनुः भार-सहम् महत् ववर्ष विशिखान् तीक्ष्णान् वारि-धाराः इव अम्बुदः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्यद् अन्य pos=n,g=n,c=2,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
आदाय आदा pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
भार भार pos=n,comp=y
सहम् सह pos=a,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
ववर्ष वृष् pos=v,p=3,n=s,l=lit
विशिखान् विशिख pos=n,g=m,c=2,n=p
तीक्ष्णान् तीक्ष्ण pos=a,g=m,c=2,n=p
वारि वारि pos=n,comp=y
धाराः धारा pos=n,g=f,c=2,n=p
इव इव pos=i
अम्बुदः अम्बुद pos=n,g=m,c=1,n=s