Original

स तैरभ्याहतो गाढं शरैर्भीमसुतेरितैः ।चचाल रथमध्यस्थो वातोद्धूत इव द्रुमः ॥ ९२ ॥

Segmented

स तैः अभ्याहतो गाढम् शरैः भीम-सुत-ईरितैः चचाल रथ-मध्य-स्थः वात-उद्धूतः इव द्रुमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
अभ्याहतो अभ्याहन् pos=va,g=m,c=1,n=s,f=part
गाढम् गाढम् pos=i
शरैः शर pos=n,g=m,c=3,n=p
भीम भीम pos=n,comp=y
सुत सुत pos=n,comp=y
ईरितैः ईरय् pos=va,g=m,c=3,n=p,f=part
चचाल चल् pos=v,p=3,n=s,l=lit
रथ रथ pos=n,comp=y
मध्य मध्य pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
वात वात pos=n,comp=y
उद्धूतः उद्धू pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
द्रुमः द्रुम pos=n,g=m,c=1,n=s