Original

ततो घटोत्कचो बाणैर्दशभिर्गौतमीसुतम् ।जघानोरसि संक्रुद्धो विषाग्निप्रतिमैर्दृढैः ॥ ९१ ॥

Segmented

ततो घटोत्कचो बाणैः दशभिः गौतमीसुतम् जघान उरसि संक्रुद्धो विष-अग्नि-प्रतिमा दृढैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
घटोत्कचो घटोत्कच pos=n,g=m,c=1,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
गौतमीसुतम् गौतमीसुत pos=n,g=m,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
विष विष pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
प्रतिमा प्रतिमा pos=n,g=m,c=3,n=p
दृढैः दृढ pos=a,g=m,c=3,n=p