Original

अथ प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे ।विभावर्यां सुतुमुलं शक्रप्रह्रादयोरिव ॥ ९० ॥

Segmented

अथ प्रववृते युद्धम् द्रौणि-राक्षसयोः मृधे विभावर्याम् सु तुमुलम् शक्र-प्रह्रादयोः इव

Analysis

Word Lemma Parse
अथ अथ pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
द्रौणि द्रौणि pos=n,comp=y
राक्षसयोः राक्षस pos=n,g=m,c=6,n=d
मृधे मृध pos=n,g=m,c=7,n=s
विभावर्याम् विभावरी pos=n,g=f,c=7,n=s
सु सु pos=i
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
शक्र शक्र pos=n,comp=y
प्रह्रादयोः प्रह्राद pos=n,g=m,c=6,n=d
इव इव pos=i