Original

ततः कमलपत्राक्षः सिंहदंष्ट्रो महाबलः ।सात्वतो भृशसंक्रुद्धः सोमदत्तमथाब्रवीत् ॥ ९ ॥

Segmented

ततः कमल-पत्त्र-अक्षः सिंह-दंष्ट्रः महा-बलः सात्वतो भृश-संक्रुद्धः सोमदत्तम् अथ अब्रवीत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कमल कमल pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
दंष्ट्रः दंष्ट्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
सात्वतो सात्वत pos=n,g=m,c=1,n=s
भृश भृश pos=a,comp=y
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
सोमदत्तम् सोमदत्त pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan