Original

एवमुक्तो ययौ शीघ्रं पुत्रेण तव सौबलः ।पिप्रीषुस्ते सुतान्राजन्दिधक्षुश्चैव पाण्डवान् ॥ ८९ ॥

Segmented

एवम् उक्तो ययौ शीघ्रम् पुत्रेण तव सौबलः पिप्रीषुः ते सुतान् राजन् दिधक्षुः च एव पाण्डवान्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
ययौ या pos=v,p=3,n=s,l=lit
शीघ्रम् शीघ्रम् pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
सौबलः सौबल pos=n,g=m,c=1,n=s
पिप्रीषुः पिप्रीषु pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सुतान् सुत pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
दिधक्षुः दिधक्षु pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p