Original

दारितान्द्रौणिना बाणैर्भृशं विक्षतविग्रहान् ।जहि मातुल कौन्तेयानसुरानिव पावकिः ॥ ८८ ॥

Segmented

दारितान् द्रौणिना बाणैः भृशम् विक्षन्-विग्रहान् जहि मातुल कौन्तेयान् असुरान् इव पावकिः

Analysis

Word Lemma Parse
दारितान् दारय् pos=va,g=m,c=2,n=p,f=part
द्रौणिना द्रौणि pos=n,g=m,c=3,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
भृशम् भृशम् pos=i
विक्षन् विक्षन् pos=va,comp=y,f=part
विग्रहान् विग्रह pos=n,g=m,c=2,n=p
जहि हा pos=v,p=2,n=s,l=lot
मातुल मातुल pos=n,g=m,c=8,n=s
कौन्तेयान् कौन्तेय pos=n,g=m,c=2,n=p
असुरान् असुर pos=n,g=m,c=2,n=p
इव इव pos=i
पावकिः पावकि pos=n,g=m,c=1,n=s