Original

पुरंजयो दृढरथः पताकी हेमपङ्कजः ।शल्यारुणीन्द्रसेनाश्च संजयो विजयो जयः ॥ ८५ ॥

Segmented

पुरंजयो दृढरथः पताकी हेमपङ्कजः शल्य-अरुणि-इन्द्रसेनाः च संजयो विजयो जयः

Analysis

Word Lemma Parse
पुरंजयो पुरंजय pos=n,g=m,c=1,n=s
दृढरथः दृढरथ pos=n,g=m,c=1,n=s
पताकी पताकिन् pos=n,g=m,c=1,n=s
हेमपङ्कजः हेमपङ्कज pos=n,g=m,c=1,n=s
शल्य शल्य pos=n,comp=y
अरुणि अरुणि pos=n,comp=y
इन्द्रसेनाः इन्द्रसेन pos=n,g=m,c=1,n=p
pos=i
संजयो संजय pos=n,g=m,c=1,n=s
विजयो विजय pos=n,g=m,c=1,n=s
जयः जय pos=n,g=m,c=1,n=s