Original

उदीच्याः कृतवर्मा च पुरुमित्रः श्रुतार्पणः ।दुःशासनो निकुम्भश्च कुण्डभेदी उरुक्रमः ॥ ८४ ॥

Segmented

उदीच्याः कृतवर्मा च पुरुमित्रः श्रुतार्पणः दुःशासनो निकुम्भः च कुण्डभेदी उरुक्रमः

Analysis

Word Lemma Parse
उदीच्याः उदीच्य pos=a,g=m,c=1,n=p
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
पुरुमित्रः पुरुमित्र pos=n,g=m,c=1,n=s
श्रुतार्पणः श्रुतार्पण pos=n,g=m,c=1,n=s
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
निकुम्भः निकुम्भ pos=n,g=m,c=1,n=s
pos=i
कुण्डभेदी कुण्डभेदिन् pos=n,g=m,c=1,n=s
उरुक्रमः उरुक्रम pos=n,g=m,c=1,n=s