Original

षष्ट्या गजसहस्रैश्च प्रयाहि त्वं धनंजयम् ।कर्णश्च वृषसेनश्च कृपो नीलस्तथैव च ॥ ८३ ॥

Segmented

षष्ट्या गज-सहस्रैः च प्रयाहि त्वम् धनंजयम् कर्णः च वृषसेनः च कृपो नीलः तथा एव च

Analysis

Word Lemma Parse
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
गज गज pos=n,comp=y
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
pos=i
प्रयाहि प्रया pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
वृषसेनः वृषसेन pos=n,g=m,c=1,n=s
pos=i
कृपो कृप pos=n,g=m,c=1,n=s
नीलः नील pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i