Original

संजय उवाच ।अश्वत्थामानमुक्त्वैवं ततः सौबलमब्रवीत् ।वृतः शतसहस्रेण रथानां रणशोभिनाम् ॥ ८२ ॥

Segmented

संजय उवाच अश्वत्थामानम् उक्त्वा एवम् ततः सौबलम् अब्रवीत् वृतः शत-सहस्रेण रथानाम् रण-शोभिन्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अश्वत्थामानम् अश्वत्थामन् pos=n,g=m,c=2,n=s
उक्त्वा वच् pos=vi
एवम् एवम् pos=i
ततः ततस् pos=i
सौबलम् सौबल pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वृतः वृ pos=va,g=m,c=1,n=s,f=part
शत शत pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
रथानाम् रथ pos=n,g=m,c=6,n=p
रण रण pos=n,comp=y
शोभिन् शोभिन् pos=a,g=m,c=6,n=p