Original

दुर्योधन उवाच ।न त्वेतदद्भुतं मन्ये यत्ते महदिदं मनः ।अस्मासु च परा भक्तिस्तव गौतमिनन्दन ॥ ८१ ॥

Segmented

दुर्योधन उवाच न तु एतत् अद्भुतम् मन्ये यत् ते महद् इदम् मनः अस्मासु च परा भक्तिः ते गौतमिनन्दन

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
तु तु pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
यत् यत् pos=i
ते त्वद् pos=n,g=,c=6,n=s
महद् महत् pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
अस्मासु मद् pos=n,g=,c=7,n=p
pos=i
परा पर pos=n,g=f,c=1,n=s
भक्तिः भक्ति pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
गौतमिनन्दन गौतमिनन्दन pos=n,g=m,c=8,n=s