Original

निहनिष्याम्यमित्रांस्ते न तवास्ति पराजयः ।सत्यं ते प्रतिजानामि पर्याश्वासय वाहिनीम् ॥ ८० ॥

Segmented

निहनिष्यामि अमित्रान् ते न ते अस्ति पराजयः सत्यम् ते प्रतिजानामि पर्याश्वासय वाहिनीम्

Analysis

Word Lemma Parse
निहनिष्यामि निहन् pos=v,p=1,n=s,l=lrt
अमित्रान् अमित्र pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
पराजयः पराजय pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
प्रतिजानामि प्रतिज्ञा pos=v,p=1,n=s,l=lat
पर्याश्वासय पर्याश्वासय् pos=v,p=2,n=s,l=lot
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s